Declension table of ?naramūrchana

Deva

NeuterSingularDualPlural
Nominativenaramūrchanam naramūrchane naramūrchanāni
Vocativenaramūrchana naramūrchane naramūrchanāni
Accusativenaramūrchanam naramūrchane naramūrchanāni
Instrumentalnaramūrchanena naramūrchanābhyām naramūrchanaiḥ
Dativenaramūrchanāya naramūrchanābhyām naramūrchanebhyaḥ
Ablativenaramūrchanāt naramūrchanābhyām naramūrchanebhyaḥ
Genitivenaramūrchanasya naramūrchanayoḥ naramūrchanānām
Locativenaramūrchane naramūrchanayoḥ naramūrchaneṣu

Compound naramūrchana -

Adverb -naramūrchanam -naramūrchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria