Declension table of ?naramānikā

Deva

FeminineSingularDualPlural
Nominativenaramānikā naramānike naramānikāḥ
Vocativenaramānike naramānike naramānikāḥ
Accusativenaramānikām naramānike naramānikāḥ
Instrumentalnaramānikayā naramānikābhyām naramānikābhiḥ
Dativenaramānikāyai naramānikābhyām naramānikābhyaḥ
Ablativenaramānikāyāḥ naramānikābhyām naramānikābhyaḥ
Genitivenaramānikāyāḥ naramānikayoḥ naramānikānām
Locativenaramānikāyām naramānikayoḥ naramānikāsu

Adverb -naramānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria