Declension table of ?narakīlaka

Deva

MasculineSingularDualPlural
Nominativenarakīlakaḥ narakīlakau narakīlakāḥ
Vocativenarakīlaka narakīlakau narakīlakāḥ
Accusativenarakīlakam narakīlakau narakīlakān
Instrumentalnarakīlakena narakīlakābhyām narakīlakaiḥ narakīlakebhiḥ
Dativenarakīlakāya narakīlakābhyām narakīlakebhyaḥ
Ablativenarakīlakāt narakīlakābhyām narakīlakebhyaḥ
Genitivenarakīlakasya narakīlakayoḥ narakīlakānām
Locativenarakīlake narakīlakayoḥ narakīlakeṣu

Compound narakīlaka -

Adverb -narakīlakam -narakīlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria