Declension table of ?narakavarṇana

Deva

NeuterSingularDualPlural
Nominativenarakavarṇanam narakavarṇane narakavarṇanāni
Vocativenarakavarṇana narakavarṇane narakavarṇanāni
Accusativenarakavarṇanam narakavarṇane narakavarṇanāni
Instrumentalnarakavarṇanena narakavarṇanābhyām narakavarṇanaiḥ
Dativenarakavarṇanāya narakavarṇanābhyām narakavarṇanebhyaḥ
Ablativenarakavarṇanāt narakavarṇanābhyām narakavarṇanebhyaḥ
Genitivenarakavarṇanasya narakavarṇanayoḥ narakavarṇanānām
Locativenarakavarṇane narakavarṇanayoḥ narakavarṇaneṣu

Compound narakavarṇana -

Adverb -narakavarṇanam -narakavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria