Declension table of ?narakastha

Deva

NeuterSingularDualPlural
Nominativenarakastham narakasthe narakasthāni
Vocativenarakastha narakasthe narakasthāni
Accusativenarakastham narakasthe narakasthāni
Instrumentalnarakasthena narakasthābhyām narakasthaiḥ
Dativenarakasthāya narakasthābhyām narakasthebhyaḥ
Ablativenarakasthāt narakasthābhyām narakasthebhyaḥ
Genitivenarakasthasya narakasthayoḥ narakasthānām
Locativenarakasthe narakasthayoḥ narakastheṣu

Compound narakastha -

Adverb -narakastham -narakasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria