Declension table of ?narakastha

Deva

MasculineSingularDualPlural
Nominativenarakasthaḥ narakasthau narakasthāḥ
Vocativenarakastha narakasthau narakasthāḥ
Accusativenarakastham narakasthau narakasthān
Instrumentalnarakasthena narakasthābhyām narakasthaiḥ narakasthebhiḥ
Dativenarakasthāya narakasthābhyām narakasthebhyaḥ
Ablativenarakasthāt narakasthābhyām narakasthebhyaḥ
Genitivenarakasthasya narakasthayoḥ narakasthānām
Locativenarakasthe narakasthayoḥ narakastheṣu

Compound narakastha -

Adverb -narakastham -narakasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria