Declension table of narakakuṇḍa

Deva

NeuterSingularDualPlural
Nominativenarakakuṇḍam narakakuṇḍe narakakuṇḍāni
Vocativenarakakuṇḍa narakakuṇḍe narakakuṇḍāni
Accusativenarakakuṇḍam narakakuṇḍe narakakuṇḍāni
Instrumentalnarakakuṇḍena narakakuṇḍābhyām narakakuṇḍaiḥ
Dativenarakakuṇḍāya narakakuṇḍābhyām narakakuṇḍebhyaḥ
Ablativenarakakuṇḍāt narakakuṇḍābhyām narakakuṇḍebhyaḥ
Genitivenarakakuṇḍasya narakakuṇḍayoḥ narakakuṇḍānām
Locativenarakakuṇḍe narakakuṇḍayoḥ narakakuṇḍeṣu

Compound narakakuṇḍa -

Adverb -narakakuṇḍam -narakakuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria