Declension table of ?narakadevatā

Deva

FeminineSingularDualPlural
Nominativenarakadevatā narakadevate narakadevatāḥ
Vocativenarakadevate narakadevate narakadevatāḥ
Accusativenarakadevatām narakadevate narakadevatāḥ
Instrumentalnarakadevatayā narakadevatābhyām narakadevatābhiḥ
Dativenarakadevatāyai narakadevatābhyām narakadevatābhyaḥ
Ablativenarakadevatāyāḥ narakadevatābhyām narakadevatābhyaḥ
Genitivenarakadevatāyāḥ narakadevatayoḥ narakadevatānām
Locativenarakadevatāyām narakadevatayoḥ narakadevatāsu

Adverb -narakadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria