Declension table of ?narakabhūmi

Deva

FeminineSingularDualPlural
Nominativenarakabhūmiḥ narakabhūmī narakabhūmayaḥ
Vocativenarakabhūme narakabhūmī narakabhūmayaḥ
Accusativenarakabhūmim narakabhūmī narakabhūmīḥ
Instrumentalnarakabhūmyā narakabhūmibhyām narakabhūmibhiḥ
Dativenarakabhūmyai narakabhūmaye narakabhūmibhyām narakabhūmibhyaḥ
Ablativenarakabhūmyāḥ narakabhūmeḥ narakabhūmibhyām narakabhūmibhyaḥ
Genitivenarakabhūmyāḥ narakabhūmeḥ narakabhūmyoḥ narakabhūmīṇām
Locativenarakabhūmyām narakabhūmau narakabhūmyoḥ narakabhūmiṣu

Compound narakabhūmi -

Adverb -narakabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria