Declension table of ?naradeva

Deva

MasculineSingularDualPlural
Nominativenaradevaḥ naradevau naradevāḥ
Vocativenaradeva naradevau naradevāḥ
Accusativenaradevam naradevau naradevān
Instrumentalnaradevena naradevābhyām naradevaiḥ naradevebhiḥ
Dativenaradevāya naradevābhyām naradevebhyaḥ
Ablativenaradevāt naradevābhyām naradevebhyaḥ
Genitivenaradevasya naradevayoḥ naradevānām
Locativenaradeve naradevayoḥ naradeveṣu

Compound naradeva -

Adverb -naradevam -naradevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria