Declension table of ?naradanta

Deva

MasculineSingularDualPlural
Nominativenaradantaḥ naradantau naradantāḥ
Vocativenaradanta naradantau naradantāḥ
Accusativenaradantam naradantau naradantān
Instrumentalnaradantena naradantābhyām naradantaiḥ naradantebhiḥ
Dativenaradantāya naradantābhyām naradantebhyaḥ
Ablativenaradantāt naradantābhyām naradantebhyaḥ
Genitivenaradantasya naradantayoḥ naradantānām
Locativenaradante naradantayoḥ naradanteṣu

Compound naradanta -

Adverb -naradantam -naradantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria