Declension table of ?naracandra

Deva

MasculineSingularDualPlural
Nominativenaracandraḥ naracandrau naracandrāḥ
Vocativenaracandra naracandrau naracandrāḥ
Accusativenaracandram naracandrau naracandrān
Instrumentalnaracandreṇa naracandrābhyām naracandraiḥ naracandrebhiḥ
Dativenaracandrāya naracandrābhyām naracandrebhyaḥ
Ablativenaracandrāt naracandrābhyām naracandrebhyaḥ
Genitivenaracandrasya naracandrayoḥ naracandrāṇām
Locativenaracandre naracandrayoḥ naracandreṣu

Compound naracandra -

Adverb -naracandram -naracandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria