Declension table of ?narabrahmadeva

Deva

MasculineSingularDualPlural
Nominativenarabrahmadevaḥ narabrahmadevau narabrahmadevāḥ
Vocativenarabrahmadeva narabrahmadevau narabrahmadevāḥ
Accusativenarabrahmadevam narabrahmadevau narabrahmadevān
Instrumentalnarabrahmadevena narabrahmadevābhyām narabrahmadevaiḥ narabrahmadevebhiḥ
Dativenarabrahmadevāya narabrahmadevābhyām narabrahmadevebhyaḥ
Ablativenarabrahmadevāt narabrahmadevābhyām narabrahmadevebhyaḥ
Genitivenarabrahmadevasya narabrahmadevayoḥ narabrahmadevānām
Locativenarabrahmadeve narabrahmadevayoḥ narabrahmadeveṣu

Compound narabrahmadeva -

Adverb -narabrahmadevam -narabrahmadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria