Declension table of ?narabhū

Deva

FeminineSingularDualPlural
Nominativenarabhūḥ narabhuvau narabhuvaḥ
Vocativenarabhūḥ narabhu narabhuvau narabhuvaḥ
Accusativenarabhuvam narabhuvau narabhuvaḥ
Instrumentalnarabhuvā narabhūbhyām narabhūbhiḥ
Dativenarabhuvai narabhuve narabhūbhyām narabhūbhyaḥ
Ablativenarabhuvāḥ narabhuvaḥ narabhūbhyām narabhūbhyaḥ
Genitivenarabhuvāḥ narabhuvaḥ narabhuvoḥ narabhūṇām narabhuvām
Locativenarabhuvi narabhuvām narabhuvoḥ narabhūṣu

Compound narabhū -

Adverb -narabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria