Declension table of ?narabhujā

Deva

FeminineSingularDualPlural
Nominativenarabhujā narabhuje narabhujāḥ
Vocativenarabhuje narabhuje narabhujāḥ
Accusativenarabhujām narabhuje narabhujāḥ
Instrumentalnarabhujayā narabhujābhyām narabhujābhiḥ
Dativenarabhujāyai narabhujābhyām narabhujābhyaḥ
Ablativenarabhujāyāḥ narabhujābhyām narabhujābhyaḥ
Genitivenarabhujāyāḥ narabhujayoḥ narabhujānām
Locativenarabhujāyām narabhujayoḥ narabhujāsu

Adverb -narabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria