Declension table of ?narabhuj

Deva

MasculineSingularDualPlural
Nominativenarabhuk narabhujau narabhujaḥ
Vocativenarabhuk narabhujau narabhujaḥ
Accusativenarabhujam narabhujau narabhujaḥ
Instrumentalnarabhujā narabhugbhyām narabhugbhiḥ
Dativenarabhuje narabhugbhyām narabhugbhyaḥ
Ablativenarabhujaḥ narabhugbhyām narabhugbhyaḥ
Genitivenarabhujaḥ narabhujoḥ narabhujām
Locativenarabhuji narabhujoḥ narabhukṣu

Compound narabhuk -

Adverb -narabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria