Declension table of ?narāśana

Deva

MasculineSingularDualPlural
Nominativenarāśanaḥ narāśanau narāśanāḥ
Vocativenarāśana narāśanau narāśanāḥ
Accusativenarāśanam narāśanau narāśanān
Instrumentalnarāśanena narāśanābhyām narāśanaiḥ narāśanebhiḥ
Dativenarāśanāya narāśanābhyām narāśanebhyaḥ
Ablativenarāśanāt narāśanābhyām narāśanebhyaḥ
Genitivenarāśanasya narāśanayoḥ narāśanānām
Locativenarāśane narāśanayoḥ narāśaneṣu

Compound narāśana -

Adverb -narāśanam -narāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria