Declension table of ?narāśa

Deva

MasculineSingularDualPlural
Nominativenarāśaḥ narāśau narāśāḥ
Vocativenarāśa narāśau narāśāḥ
Accusativenarāśam narāśau narāśān
Instrumentalnarāśena narāśābhyām narāśaiḥ narāśebhiḥ
Dativenarāśāya narāśābhyām narāśebhyaḥ
Ablativenarāśāt narāśābhyām narāśebhyaḥ
Genitivenarāśasya narāśayoḥ narāśānām
Locativenarāśe narāśayoḥ narāśeṣu

Compound narāśa -

Adverb -narāśam -narāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria