Declension table of ?narānta

Deva

MasculineSingularDualPlural
Nominativenarāntaḥ narāntau narāntāḥ
Vocativenarānta narāntau narāntāḥ
Accusativenarāntam narāntau narāntān
Instrumentalnarāntena narāntābhyām narāntaiḥ narāntebhiḥ
Dativenarāntāya narāntābhyām narāntebhyaḥ
Ablativenarāntāt narāntābhyām narāntebhyaḥ
Genitivenarāntasya narāntayoḥ narāntānām
Locativenarānte narāntayoḥ narānteṣu

Compound narānta -

Adverb -narāntam -narāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria