Declension table of narādhipa

Deva

MasculineSingularDualPlural
Nominativenarādhipaḥ narādhipau narādhipāḥ
Vocativenarādhipa narādhipau narādhipāḥ
Accusativenarādhipam narādhipau narādhipān
Instrumentalnarādhipena narādhipābhyām narādhipaiḥ narādhipebhiḥ
Dativenarādhipāya narādhipābhyām narādhipebhyaḥ
Ablativenarādhipāt narādhipābhyām narādhipebhyaḥ
Genitivenarādhipasya narādhipayoḥ narādhipānām
Locativenarādhipe narādhipayoḥ narādhipeṣu

Compound narādhipa -

Adverb -narādhipam -narādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria