Declension table of ?narādhama

Deva

MasculineSingularDualPlural
Nominativenarādhamaḥ narādhamau narādhamāḥ
Vocativenarādhama narādhamau narādhamāḥ
Accusativenarādhamam narādhamau narādhamān
Instrumentalnarādhamena narādhamābhyām narādhamaiḥ narādhamebhiḥ
Dativenarādhamāya narādhamābhyām narādhamebhyaḥ
Ablativenarādhamāt narādhamābhyām narādhamebhyaḥ
Genitivenarādhamasya narādhamayoḥ narādhamānām
Locativenarādhame narādhamayoḥ narādhameṣu

Compound narādhama -

Adverb -narādhamam -narādhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria