Declension table of ?narandhiṣa

Deva

MasculineSingularDualPlural
Nominativenarandhiṣaḥ narandhiṣau narandhiṣāḥ
Vocativenarandhiṣa narandhiṣau narandhiṣāḥ
Accusativenarandhiṣam narandhiṣau narandhiṣān
Instrumentalnarandhiṣeṇa narandhiṣābhyām narandhiṣaiḥ narandhiṣebhiḥ
Dativenarandhiṣāya narandhiṣābhyām narandhiṣebhyaḥ
Ablativenarandhiṣāt narandhiṣābhyām narandhiṣebhyaḥ
Genitivenarandhiṣasya narandhiṣayoḥ narandhiṣāṇām
Locativenarandhiṣe narandhiṣayoḥ narandhiṣeṣu

Compound narandhiṣa -

Adverb -narandhiṣam -narandhiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria