Declension table of ?napuṃsakaliṅgasaṅgraha

Deva

MasculineSingularDualPlural
Nominativenapuṃsakaliṅgasaṅgrahaḥ napuṃsakaliṅgasaṅgrahau napuṃsakaliṅgasaṅgrahāḥ
Vocativenapuṃsakaliṅgasaṅgraha napuṃsakaliṅgasaṅgrahau napuṃsakaliṅgasaṅgrahāḥ
Accusativenapuṃsakaliṅgasaṅgraham napuṃsakaliṅgasaṅgrahau napuṃsakaliṅgasaṅgrahān
Instrumentalnapuṃsakaliṅgasaṅgraheṇa napuṃsakaliṅgasaṅgrahābhyām napuṃsakaliṅgasaṅgrahaiḥ napuṃsakaliṅgasaṅgrahebhiḥ
Dativenapuṃsakaliṅgasaṅgrahāya napuṃsakaliṅgasaṅgrahābhyām napuṃsakaliṅgasaṅgrahebhyaḥ
Ablativenapuṃsakaliṅgasaṅgrahāt napuṃsakaliṅgasaṅgrahābhyām napuṃsakaliṅgasaṅgrahebhyaḥ
Genitivenapuṃsakaliṅgasaṅgrahasya napuṃsakaliṅgasaṅgrahayoḥ napuṃsakaliṅgasaṅgrahāṇām
Locativenapuṃsakaliṅgasaṅgrahe napuṃsakaliṅgasaṅgrahayoḥ napuṃsakaliṅgasaṅgraheṣu

Compound napuṃsakaliṅgasaṅgraha -

Adverb -napuṃsakaliṅgasaṅgraham -napuṃsakaliṅgasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria