Declension table of ?napara

Deva

NeuterSingularDualPlural
Nominativenaparam napare naparāṇi
Vocativenapara napare naparāṇi
Accusativenaparam napare naparāṇi
Instrumentalnapareṇa naparābhyām naparaiḥ
Dativenaparāya naparābhyām naparebhyaḥ
Ablativenaparāt naparābhyām naparebhyaḥ
Genitivenaparasya naparayoḥ naparāṇām
Locativenapare naparayoḥ napareṣu

Compound napara -

Adverb -naparam -naparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria