Declension table of ?napātkā

Deva

FeminineSingularDualPlural
Nominativenapātkā napātke napātkāḥ
Vocativenapātke napātke napātkāḥ
Accusativenapātkām napātke napātkāḥ
Instrumentalnapātkayā napātkābhyām napātkābhiḥ
Dativenapātkāyai napātkābhyām napātkābhyaḥ
Ablativenapātkāyāḥ napātkābhyām napātkābhyaḥ
Genitivenapātkāyāḥ napātkayoḥ napātkānām
Locativenapātkāyām napātkayoḥ napātkāsu

Adverb -napātkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria