Declension table of ?napātka

Deva

MasculineSingularDualPlural
Nominativenapātkaḥ napātkau napātkāḥ
Vocativenapātka napātkau napātkāḥ
Accusativenapātkam napātkau napātkān
Instrumentalnapātkena napātkābhyām napātkaiḥ napātkebhiḥ
Dativenapātkāya napātkābhyām napātkebhyaḥ
Ablativenapātkāt napātkābhyām napātkebhyaḥ
Genitivenapātkasya napātkayoḥ napātkānām
Locativenapātke napātkayoḥ napātkeṣu

Compound napātka -

Adverb -napātkam -napātkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria