Declension table of napāt

Deva

MasculineSingularDualPlural
Nominativenapāt napātau napātaḥ
Vocativenapāt napātau napātaḥ
Accusativenapātam napātau napātaḥ
Instrumentalnapātā napādbhyām napādbhiḥ
Dativenapāte napādbhyām napādbhyaḥ
Ablativenapātaḥ napādbhyām napādbhyaḥ
Genitivenapātaḥ napātoḥ napātām
Locativenapāti napātoḥ napātsu

Compound napāt -

Adverb -napāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria