Declension table of ?nantva

Deva

NeuterSingularDualPlural
Nominativenantvam nantve nantvāni
Vocativenantva nantve nantvāni
Accusativenantvam nantve nantvāni
Instrumentalnantvena nantvābhyām nantvaiḥ
Dativenantvāya nantvābhyām nantvebhyaḥ
Ablativenantvāt nantvābhyām nantvebhyaḥ
Genitivenantvasya nantvayoḥ nantvānām
Locativenantve nantvayoḥ nantveṣu

Compound nantva -

Adverb -nantvam -nantvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria