Declension table of ?nantva

Deva

MasculineSingularDualPlural
Nominativenantvaḥ nantvau nantvāḥ
Vocativenantva nantvau nantvāḥ
Accusativenantvam nantvau nantvān
Instrumentalnantvena nantvābhyām nantvaiḥ nantvebhiḥ
Dativenantvāya nantvābhyām nantvebhyaḥ
Ablativenantvāt nantvābhyām nantvebhyaḥ
Genitivenantvasya nantvayoḥ nantvānām
Locativenantve nantvayoḥ nantveṣu

Compound nantva -

Adverb -nantvam -nantvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria