Declension table of nantavya

Deva

MasculineSingularDualPlural
Nominativenantavyaḥ nantavyau nantavyāḥ
Vocativenantavya nantavyau nantavyāḥ
Accusativenantavyam nantavyau nantavyān
Instrumentalnantavyena nantavyābhyām nantavyaiḥ
Dativenantavyāya nantavyābhyām nantavyebhyaḥ
Ablativenantavyāt nantavyābhyām nantavyebhyaḥ
Genitivenantavyasya nantavyayoḥ nantavyānām
Locativenantavye nantavyayoḥ nantavyeṣu

Compound nantavya -

Adverb -nantavyam -nantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria