Declension table of ?nannamyamāna

Deva

NeuterSingularDualPlural
Nominativenannamyamānam nannamyamāne nannamyamānāni
Vocativenannamyamāna nannamyamāne nannamyamānāni
Accusativenannamyamānam nannamyamāne nannamyamānāni
Instrumentalnannamyamānena nannamyamānābhyām nannamyamānaiḥ
Dativenannamyamānāya nannamyamānābhyām nannamyamānebhyaḥ
Ablativenannamyamānāt nannamyamānābhyām nannamyamānebhyaḥ
Genitivenannamyamānasya nannamyamānayoḥ nannamyamānānām
Locativenannamyamāne nannamyamānayoḥ nannamyamāneṣu

Compound nannamyamāna -

Adverb -nannamyamānam -nannamyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria