Declension table of ?nandopākhyāna

Deva

NeuterSingularDualPlural
Nominativenandopākhyānam nandopākhyāne nandopākhyānāni
Vocativenandopākhyāna nandopākhyāne nandopākhyānāni
Accusativenandopākhyānam nandopākhyāne nandopākhyānāni
Instrumentalnandopākhyānena nandopākhyānābhyām nandopākhyānaiḥ
Dativenandopākhyānāya nandopākhyānābhyām nandopākhyānebhyaḥ
Ablativenandopākhyānāt nandopākhyānābhyām nandopākhyānebhyaḥ
Genitivenandopākhyānasya nandopākhyānayoḥ nandopākhyānānām
Locativenandopākhyāne nandopākhyānayoḥ nandopākhyāneṣu

Compound nandopākhyāna -

Adverb -nandopākhyānam -nandopākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria