Declension table of ?nandivivardhanā

Deva

FeminineSingularDualPlural
Nominativenandivivardhanā nandivivardhane nandivivardhanāḥ
Vocativenandivivardhane nandivivardhane nandivivardhanāḥ
Accusativenandivivardhanām nandivivardhane nandivivardhanāḥ
Instrumentalnandivivardhanayā nandivivardhanābhyām nandivivardhanābhiḥ
Dativenandivivardhanāyai nandivivardhanābhyām nandivivardhanābhyaḥ
Ablativenandivivardhanāyāḥ nandivivardhanābhyām nandivivardhanābhyaḥ
Genitivenandivivardhanāyāḥ nandivivardhanayoḥ nandivivardhanānām
Locativenandivivardhanāyām nandivivardhanayoḥ nandivivardhanāsu

Adverb -nandivivardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria