Declension table of ?nandivivardhana

Deva

MasculineSingularDualPlural
Nominativenandivivardhanaḥ nandivivardhanau nandivivardhanāḥ
Vocativenandivivardhana nandivivardhanau nandivivardhanāḥ
Accusativenandivivardhanam nandivivardhanau nandivivardhanān
Instrumentalnandivivardhanena nandivivardhanābhyām nandivivardhanaiḥ nandivivardhanebhiḥ
Dativenandivivardhanāya nandivivardhanābhyām nandivivardhanebhyaḥ
Ablativenandivivardhanāt nandivivardhanābhyām nandivivardhanebhyaḥ
Genitivenandivivardhanasya nandivivardhanayoḥ nandivivardhanānām
Locativenandivivardhane nandivivardhanayoḥ nandivivardhaneṣu

Compound nandivivardhana -

Adverb -nandivivardhanam -nandivivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria