Declension table of ?nandivardha

Deva

MasculineSingularDualPlural
Nominativenandivardhaḥ nandivardhau nandivardhāḥ
Vocativenandivardha nandivardhau nandivardhāḥ
Accusativenandivardham nandivardhau nandivardhān
Instrumentalnandivardhena nandivardhābhyām nandivardhaiḥ nandivardhebhiḥ
Dativenandivardhāya nandivardhābhyām nandivardhebhyaḥ
Ablativenandivardhāt nandivardhābhyām nandivardhebhyaḥ
Genitivenandivardhasya nandivardhayoḥ nandivardhānām
Locativenandivardhe nandivardhayoḥ nandivardheṣu

Compound nandivardha -

Adverb -nandivardham -nandivardhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria