Declension table of ?nandivāralaka

Deva

MasculineSingularDualPlural
Nominativenandivāralakaḥ nandivāralakau nandivāralakāḥ
Vocativenandivāralaka nandivāralakau nandivāralakāḥ
Accusativenandivāralakam nandivāralakau nandivāralakān
Instrumentalnandivāralakena nandivāralakābhyām nandivāralakaiḥ nandivāralakebhiḥ
Dativenandivāralakāya nandivāralakābhyām nandivāralakebhyaḥ
Ablativenandivāralakāt nandivāralakābhyām nandivāralakebhyaḥ
Genitivenandivāralakasya nandivāralakayoḥ nandivāralakānām
Locativenandivāralake nandivāralakayoḥ nandivāralakeṣu

Compound nandivāralaka -

Adverb -nandivāralakam -nandivāralakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria