Declension table of ?nandivṛkṣaka

Deva

MasculineSingularDualPlural
Nominativenandivṛkṣakaḥ nandivṛkṣakau nandivṛkṣakāḥ
Vocativenandivṛkṣaka nandivṛkṣakau nandivṛkṣakāḥ
Accusativenandivṛkṣakam nandivṛkṣakau nandivṛkṣakān
Instrumentalnandivṛkṣakeṇa nandivṛkṣakābhyām nandivṛkṣakaiḥ nandivṛkṣakebhiḥ
Dativenandivṛkṣakāya nandivṛkṣakābhyām nandivṛkṣakebhyaḥ
Ablativenandivṛkṣakāt nandivṛkṣakābhyām nandivṛkṣakebhyaḥ
Genitivenandivṛkṣakasya nandivṛkṣakayoḥ nandivṛkṣakāṇām
Locativenandivṛkṣake nandivṛkṣakayoḥ nandivṛkṣakeṣu

Compound nandivṛkṣaka -

Adverb -nandivṛkṣakam -nandivṛkṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria