Declension table of ?nandivṛkṣa

Deva

MasculineSingularDualPlural
Nominativenandivṛkṣaḥ nandivṛkṣau nandivṛkṣāḥ
Vocativenandivṛkṣa nandivṛkṣau nandivṛkṣāḥ
Accusativenandivṛkṣam nandivṛkṣau nandivṛkṣān
Instrumentalnandivṛkṣeṇa nandivṛkṣābhyām nandivṛkṣaiḥ nandivṛkṣebhiḥ
Dativenandivṛkṣāya nandivṛkṣābhyām nandivṛkṣebhyaḥ
Ablativenandivṛkṣāt nandivṛkṣābhyām nandivṛkṣebhyaḥ
Genitivenandivṛkṣasya nandivṛkṣayoḥ nandivṛkṣāṇām
Locativenandivṛkṣe nandivṛkṣayoḥ nandivṛkṣeṣu

Compound nandivṛkṣa -

Adverb -nandivṛkṣam -nandivṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria