Declension table of ?nandisena

Deva

MasculineSingularDualPlural
Nominativenandisenaḥ nandisenau nandisenāḥ
Vocativenandisena nandisenau nandisenāḥ
Accusativenandisenam nandisenau nandisenān
Instrumentalnandisenena nandisenābhyām nandisenaiḥ nandisenebhiḥ
Dativenandisenāya nandisenābhyām nandisenebhyaḥ
Ablativenandisenāt nandisenābhyām nandisenebhyaḥ
Genitivenandisenasya nandisenayoḥ nandisenānām
Locativenandisene nandisenayoḥ nandiseneṣu

Compound nandisena -

Adverb -nandisenam -nandisenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria