Declension table of ?nandipuramāhātmya

Deva

NeuterSingularDualPlural
Nominativenandipuramāhātmyam nandipuramāhātmye nandipuramāhātmyāni
Vocativenandipuramāhātmya nandipuramāhātmye nandipuramāhātmyāni
Accusativenandipuramāhātmyam nandipuramāhātmye nandipuramāhātmyāni
Instrumentalnandipuramāhātmyena nandipuramāhātmyābhyām nandipuramāhātmyaiḥ
Dativenandipuramāhātmyāya nandipuramāhātmyābhyām nandipuramāhātmyebhyaḥ
Ablativenandipuramāhātmyāt nandipuramāhātmyābhyām nandipuramāhātmyebhyaḥ
Genitivenandipuramāhātmyasya nandipuramāhātmyayoḥ nandipuramāhātmyānām
Locativenandipuramāhātmye nandipuramāhātmyayoḥ nandipuramāhātmyeṣu

Compound nandipuramāhātmya -

Adverb -nandipuramāhātmyam -nandipuramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria