Declension table of ?nandinītanaya

Deva

MasculineSingularDualPlural
Nominativenandinītanayaḥ nandinītanayau nandinītanayāḥ
Vocativenandinītanaya nandinītanayau nandinītanayāḥ
Accusativenandinītanayam nandinītanayau nandinītanayān
Instrumentalnandinītanayena nandinītanayābhyām nandinītanayaiḥ nandinītanayebhiḥ
Dativenandinītanayāya nandinītanayābhyām nandinītanayebhyaḥ
Ablativenandinītanayāt nandinītanayābhyām nandinītanayebhyaḥ
Genitivenandinītanayasya nandinītanayayoḥ nandinītanayānām
Locativenandinītanaye nandinītanayayoḥ nandinītanayeṣu

Compound nandinītanaya -

Adverb -nandinītanayam -nandinītanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria