Declension table of ?nandināgarī

Deva

FeminineSingularDualPlural
Nominativenandināgarī nandināgaryau nandināgaryaḥ
Vocativenandināgari nandināgaryau nandināgaryaḥ
Accusativenandināgarīm nandināgaryau nandināgarīḥ
Instrumentalnandināgaryā nandināgarībhyām nandināgarībhiḥ
Dativenandināgaryai nandināgarībhyām nandināgarībhyaḥ
Ablativenandināgaryāḥ nandināgarībhyām nandināgarībhyaḥ
Genitivenandināgaryāḥ nandināgaryoḥ nandināgarīṇām
Locativenandināgaryām nandināgaryoḥ nandināgarīṣu

Compound nandināgari - nandināgarī -

Adverb -nandināgari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria