Declension table of ?nandimukha

Deva

MasculineSingularDualPlural
Nominativenandimukhaḥ nandimukhau nandimukhāḥ
Vocativenandimukha nandimukhau nandimukhāḥ
Accusativenandimukham nandimukhau nandimukhān
Instrumentalnandimukhena nandimukhābhyām nandimukhaiḥ nandimukhebhiḥ
Dativenandimukhāya nandimukhābhyām nandimukhebhyaḥ
Ablativenandimukhāt nandimukhābhyām nandimukhebhyaḥ
Genitivenandimukhasya nandimukhayoḥ nandimukhānām
Locativenandimukhe nandimukhayoḥ nandimukheṣu

Compound nandimukha -

Adverb -nandimukham -nandimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria