Declension table of ?nandikuṇḍa

Deva

MasculineSingularDualPlural
Nominativenandikuṇḍaḥ nandikuṇḍau nandikuṇḍāḥ
Vocativenandikuṇḍa nandikuṇḍau nandikuṇḍāḥ
Accusativenandikuṇḍam nandikuṇḍau nandikuṇḍān
Instrumentalnandikuṇḍena nandikuṇḍābhyām nandikuṇḍaiḥ nandikuṇḍebhiḥ
Dativenandikuṇḍāya nandikuṇḍābhyām nandikuṇḍebhyaḥ
Ablativenandikuṇḍāt nandikuṇḍābhyām nandikuṇḍebhyaḥ
Genitivenandikuṇḍasya nandikuṇḍayoḥ nandikuṇḍānām
Locativenandikuṇḍe nandikuṇḍayoḥ nandikuṇḍeṣu

Compound nandikuṇḍa -

Adverb -nandikuṇḍam -nandikuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria