Declension table of ?nandikeśvarotpatti

Deva

FeminineSingularDualPlural
Nominativenandikeśvarotpattiḥ nandikeśvarotpattī nandikeśvarotpattayaḥ
Vocativenandikeśvarotpatte nandikeśvarotpattī nandikeśvarotpattayaḥ
Accusativenandikeśvarotpattim nandikeśvarotpattī nandikeśvarotpattīḥ
Instrumentalnandikeśvarotpattyā nandikeśvarotpattibhyām nandikeśvarotpattibhiḥ
Dativenandikeśvarotpattyai nandikeśvarotpattaye nandikeśvarotpattibhyām nandikeśvarotpattibhyaḥ
Ablativenandikeśvarotpattyāḥ nandikeśvarotpatteḥ nandikeśvarotpattibhyām nandikeśvarotpattibhyaḥ
Genitivenandikeśvarotpattyāḥ nandikeśvarotpatteḥ nandikeśvarotpattyoḥ nandikeśvarotpattīnām
Locativenandikeśvarotpattyām nandikeśvarotpattau nandikeśvarotpattyoḥ nandikeśvarotpattiṣu

Compound nandikeśvarotpatti -

Adverb -nandikeśvarotpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria