Declension table of ?nandikeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativenandikeśvaratīrtham nandikeśvaratīrthe nandikeśvaratīrthāni
Vocativenandikeśvaratīrtha nandikeśvaratīrthe nandikeśvaratīrthāni
Accusativenandikeśvaratīrtham nandikeśvaratīrthe nandikeśvaratīrthāni
Instrumentalnandikeśvaratīrthena nandikeśvaratīrthābhyām nandikeśvaratīrthaiḥ
Dativenandikeśvaratīrthāya nandikeśvaratīrthābhyām nandikeśvaratīrthebhyaḥ
Ablativenandikeśvaratīrthāt nandikeśvaratīrthābhyām nandikeśvaratīrthebhyaḥ
Genitivenandikeśvaratīrthasya nandikeśvaratīrthayoḥ nandikeśvaratīrthānām
Locativenandikeśvaratīrthe nandikeśvaratīrthayoḥ nandikeśvaratīrtheṣu

Compound nandikeśvaratīrtha -

Adverb -nandikeśvaratīrtham -nandikeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria