Declension table of nandikeśvarakāśikā

Deva

FeminineSingularDualPlural
Nominativenandikeśvarakāśikā nandikeśvarakāśike nandikeśvarakāśikāḥ
Vocativenandikeśvarakāśike nandikeśvarakāśike nandikeśvarakāśikāḥ
Accusativenandikeśvarakāśikām nandikeśvarakāśike nandikeśvarakāśikāḥ
Instrumentalnandikeśvarakāśikayā nandikeśvarakāśikābhyām nandikeśvarakāśikābhiḥ
Dativenandikeśvarakāśikāyai nandikeśvarakāśikābhyām nandikeśvarakāśikābhyaḥ
Ablativenandikeśvarakāśikāyāḥ nandikeśvarakāśikābhyām nandikeśvarakāśikābhyaḥ
Genitivenandikeśvarakāśikāyāḥ nandikeśvarakāśikayoḥ nandikeśvarakāśikānām
Locativenandikeśvarakāśikāyām nandikeśvarakāśikayoḥ nandikeśvarakāśikāsu

Adverb -nandikeśvarakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria