Declension table of ?nandikeśvarābhiṣeka

Deva

MasculineSingularDualPlural
Nominativenandikeśvarābhiṣekaḥ nandikeśvarābhiṣekau nandikeśvarābhiṣekāḥ
Vocativenandikeśvarābhiṣeka nandikeśvarābhiṣekau nandikeśvarābhiṣekāḥ
Accusativenandikeśvarābhiṣekam nandikeśvarābhiṣekau nandikeśvarābhiṣekān
Instrumentalnandikeśvarābhiṣekeṇa nandikeśvarābhiṣekābhyām nandikeśvarābhiṣekaiḥ nandikeśvarābhiṣekebhiḥ
Dativenandikeśvarābhiṣekāya nandikeśvarābhiṣekābhyām nandikeśvarābhiṣekebhyaḥ
Ablativenandikeśvarābhiṣekāt nandikeśvarābhiṣekābhyām nandikeśvarābhiṣekebhyaḥ
Genitivenandikeśvarābhiṣekasya nandikeśvarābhiṣekayoḥ nandikeśvarābhiṣekāṇām
Locativenandikeśvarābhiṣeke nandikeśvarābhiṣekayoḥ nandikeśvarābhiṣekeṣu

Compound nandikeśvarābhiṣeka -

Adverb -nandikeśvarābhiṣekam -nandikeśvarābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria