Declension table of nandikeśvara

Deva

MasculineSingularDualPlural
Nominativenandikeśvaraḥ nandikeśvarau nandikeśvarāḥ
Vocativenandikeśvara nandikeśvarau nandikeśvarāḥ
Accusativenandikeśvaram nandikeśvarau nandikeśvarān
Instrumentalnandikeśvareṇa nandikeśvarābhyām nandikeśvaraiḥ nandikeśvarebhiḥ
Dativenandikeśvarāya nandikeśvarābhyām nandikeśvarebhyaḥ
Ablativenandikeśvarāt nandikeśvarābhyām nandikeśvarebhyaḥ
Genitivenandikeśvarasya nandikeśvarayoḥ nandikeśvarāṇām
Locativenandikeśvare nandikeśvarayoḥ nandikeśvareṣu

Compound nandikeśvara -

Adverb -nandikeśvaram -nandikeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria