Declension table of ?nandikeśaliṅga

Deva

NeuterSingularDualPlural
Nominativenandikeśaliṅgam nandikeśaliṅge nandikeśaliṅgāni
Vocativenandikeśaliṅga nandikeśaliṅge nandikeśaliṅgāni
Accusativenandikeśaliṅgam nandikeśaliṅge nandikeśaliṅgāni
Instrumentalnandikeśaliṅgena nandikeśaliṅgābhyām nandikeśaliṅgaiḥ
Dativenandikeśaliṅgāya nandikeśaliṅgābhyām nandikeśaliṅgebhyaḥ
Ablativenandikeśaliṅgāt nandikeśaliṅgābhyām nandikeśaliṅgebhyaḥ
Genitivenandikeśaliṅgasya nandikeśaliṅgayoḥ nandikeśaliṅgānām
Locativenandikeśaliṅge nandikeśaliṅgayoḥ nandikeśaliṅgeṣu

Compound nandikeśaliṅga -

Adverb -nandikeśaliṅgam -nandikeśaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria